Feedback | Sitemap | Contact Us | Donate | Login | Sign Up
Spiritual DevelopmentHuminitarian ActivitiesEducational InstitutesHealthcare ServicesEnvironmental Preservations

 Spirituality:

Skip Navigation Links
Spiritual Development
Sadguru
Disciple
Prarthna
The Need of a Guru
The Need of a Guru 2
Gurupurnima Mahotsava

PRARTHNA OR PRAYER


One of the key elements in the daily routine at the ashram is prarthna i.e. prayer which is an integral aspect of the Maharaj Shri’s message. He has emphasized on the importance of a state of thankfulness in every seeker which is an essential first step towards whatever end goal they have in mind. Prarthna is an effortless expression that represents the intensity of devotion rising from the depths of one’ soul. It is not a mere recital from a holy book which we keep repeating like a parrot.

Act of Prayer destroys the negative qualities of mind, and automatically brings simplicity of thoughts and feeling of compassion. Prayer has a higher significance than meditation because a meditation
which is devoid of the feeling of prayer is baseless and boring.

Prarthna at Rawatpura Dham
Prarthna at Dham देवअर्चन

आत्मशुद्धीः मंत्र
ऊँ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्‍याभ्यन्तरः शुचिः ।।

पादुका पूजन
हरि ऊँ एतावानस्य महिमातो ज्यायाँश्‍च पूरुषः ।
पादोऽस्य विश्‍वा भूतानि त्रिपादस्यामृतं दिवि ।।
त्रिपादूर्ध्व उदैत्पुरूषः पादोस्येहाभवत् पुनः ।
ततो विष्वड़् व्यक्रामत्साशनानशनेऽ अभि ।।
ततो विराडजायत विराजो अधि पुरुषः ।
स जातो अत्यरिच्यत पश्‍चाद्‍भूमिमथो पुरः ।।
ऊँ देवस्य त्वा सवितुः प्रसवेऽश्‍िनोरबाहुभ्यां पूष्णो हस्ताभ्याम् ।

तिलक
ऊँ सुचक्षाऽअहमक्षीम्याभ्यूयास (गुं) सुवर्चामुखेन ।
सुश्रुत्कर्णाभ्याम्भूयासम् ।।

अक्षत
ऊँ अक्षन्नमी मदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्रते हरी ।।
माल्यार्पण
ऊँ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्‍वा इव सजित्वरीर्वीरुधः पारयिष्णवः ।।

Prarthna at Ashtha Manch
Prarthna प्रार्थना

निरंजन स्वरुपा, जय गुरुदेवा ।
निराकार रुपा जय गुरुदेवा ।।
ब्रम्ह स्वरुपा, जय गुरुदेवा।
परब्रम्ह रुपा, जय गुरुदेवा ।।
सांईराम स्वरुपा, जय गुरुदेवा ।
महादेव रुपा, जय गुरुदेवा ।।
मस्त स्वरुपा, जय गुरुदेवा ।
आनंद स्वरुपा, जय गुरुदेवा ।।
बुद्धि स्वरुपा, जय गुरुदेवा ।
शुद्धि स्वरुपा, जय गुरुदेवा ।।
शक्ति स्वरुपा, जय गुरुदेवा ।
शांति स्वरुपा, जय गुरुदेवा ।।
अल्लाह स्वरुपा, जय गुरुदेवा ।
सत्य स्वरुपा, जय गुरुदेवा ।।
ईशु स्वरुपा, जय गुरुदेवा ।
ओंकार रुपा, जय गुरुदेवा ।।
नारायण रुपा, जय गुरुदेवा ।
अलौकिक रुपा, जय गुरुदेवा।।
बुद्ध स्वरुपा, जय गुरुदेवा ।
गुरु नानक रुपा, जय गुरुदेवा ।।
क्षमा स्वरुपा, जय गुरुदेवा ।
आत्म स्वरुपा, जय गुरुदेवा ।।
ज्योति स्वरुपा, जय गुरुदेवा ।
पूर्ण स्वरुपा, जय गुरुदेवा ।।
निरंजन रुपा, जय गुरुदवा ।
निराकार रुपा, जय गुरुदेवा ।।
जय गुरुदेवा, जय गुरुदेवा ।
जय गुरुदेवा, जय गुरुदेवा ।।

श्री गणेश वंदना
ऊँ गजाननं भूतगणाधिसेवितं, कपित्थजम्बूफलचारु भक्षणम् ।
उमासुतं शोकविनाशकारकं, नमामि विघ्नेश्‍वर पादपड कजम् ।। 1 ।।

विघ्नेश्‍वराय वरदाय सुरप्रियाय, लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय, गौरी सुताय गणनाथ नमोनमस्ते ।। 2 ।।

वक्रतुण्ड! महाकाय! कोटि सूर्य समप्रभः ।
निर्विघ्नं कुरु मे देव! सर्वकार्येषु सर्वदा ।। 3 ।।

विनायकं गुरुं भानुं, ब्रह्मा, विष्णु महेश्‍वरः ।
सरस्वतीं, प्रणम्यादौ, सर्व कार्यार्थ सिद्धये ।। 4 ।।

श्री सद्‍गुरु स्तुति
गुरुब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्‍वरः ।
गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवे नमः ।।

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः ।।

अज्ञानतिमिरान्धस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः ।।

ध्यानमूलं गुरोमूर्ति पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ।।

"God understands our prayers even when we can't find the words to say them"


Feedback | Contact Us | Gallery | Donate | Sitemap | His Mission | Mission Objective

All copyright © reserved by Shri Rawatpura Sarkar Lok Kalyan Trust

Best viewed in IE 5.0 and Above with 1024 x 768 Resolution